B 342-3 Muhūrtacintāmaṇi

Template:IP

Manuscript culture infobox

Filmed in: B 342/3
Title: Muhūrtacintāmaṇi
Dimensions: 27.4 x 12.6 cm x 49 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/587
Remarks:


Reel No. B 342/3

Inventory No. 44507

Title MuhūrttacintāmaṇI(ṭīkā piyuṣadhārā)

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the astrology

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, damaged by mouse

Size 28.0 x 12.5 cm

Binding Hole

Folios 48

Lines per Folio 13

Foliation numbers im both margins of the verso

Place of Deposit NAK

Accession No. 5–587

Manuscript Features

Excerpts

Beginning

|| śrī gaṇeśāya namaḥ | ekavīrāyai kuladevatāyai namaḥ ||
|| śrī nīlakaṃṭha gurucaraṇa saroruhābhyāṃ namaḥ ||

dāṃdhāṃ(!) na bhṛṃmālīmaniśamamalegaṃḍayugale dadāna
savarthi(!) trijacaraṇasevā sukṛttine ||
dayādhāraṃ sāraṃ nikhila nigamānāmanudinaṃ
gajāsyasyerāsyaṃ tamiha kalayecittanilaye || 1 ||

nipītadhvaṃtāyaprasṛmakarāyogramahase
nikāmaṃkāmānāṃ vitaraṇavinoda vyasanine ||
samasta pratyūha praśamanakṛte śrī dinakṛte
namastasyai yasyai spṛhayati samastāṃvujavanī || 1 || (fol. 1v1-5)

End

govindena vinirmitenanidhau pījūṣadhārābhidhatte vyākhyāne hi śubhāśubhaprakaraṇaṃ pūrṇatvamadhyāgamat ||   || (fol. 49r4-5)

Colophon

iti śrī vidvadvaivajñayuk(!) murālekāranīkaṃ ṣjyoti(!)vidatputra(!) goviṃda jyotirvīdvaracitājyaṃ(!) muhūrttaciṃtāmaṇI ṭīkāyāṃ pīyūṣadhārābhidhāyāṃ śubhāśubhaprakaraṇaṃ samāptimagāt ||   || śubhamastu ||   || śrīḥ ||   || śakepuṇa(!) bhrarasemāse ca māghasite || titherekādaśī scavye likhitāṃ yugajmavataiḥ || 1 || śubhaṃ || ❖ || (fol. 49r6-8)

Microfilm Details

Reel No. B 342/3

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 2-02-2005